SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 4 धातुरत्नाकर पञ्चम भाग ८ जिं (जि) अभिभवे। ६ जिज्रिय-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ ब्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। द्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, महि।। ३ जी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ ब्रायिता (नेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ अजी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ ब्रायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।।, ५ अजायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व यावहे, यामहे।। म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अज्रायिष् (अज्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। अजायि, अजे-ष्ट, षाताम, षत, थाः, षाथाम्, ड्व म्/ ह्वम्, षि, ष्वहि, महि।। १० किं (क्षि) क्षये। ६ जिग्य्-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे, १ क्षी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ क्षीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ७ जायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। जा-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम. य. वहि. | ३ क्षा-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. महि।। यावहै, यामहै।। ८ जायिता (जेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अक्षी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ जायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अक्षायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अजायिष् (अजेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अक्षायि, अक्षे-षाताम्, षत, ष्ठ, षाथाम्, ड्वम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि। षि, ष्वहि, ष्महि ।। ९ प्रिं (ज्रि) अभिभवे। ६ चिक्षिय-ए, आते, इरे, इथे, आथे, इवे इध्वे, ए, इवहे, इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ७ क्षायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। महि।। ३ ब्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, क्षेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अज्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ क्षायिता (क्षेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अज्रीयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ | ९ क्षायिष् (क्षेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। ___यावहे, यामहे ।। अब्रोयि, अजे-ष्ट, षाताम्, षत, थाः, षाथाम्, ड्ढ्वम्। | १० अक्षायिष् (अक्षेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ट्वम्, षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy