________________
4
धातुरत्नाकर पञ्चम भाग
८ जिं (जि) अभिभवे।
६ जिज्रिय-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।।
७ ब्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य,
वहि, महि।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।।
द्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि,
महि।। ३ जी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
८ ब्रायिता (नेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे,
स्महे ।। ४ अजी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
९ ब्रायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।।, ५ अजायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व
यावहे, यामहे।।
म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
१० अज्रायिष् (अज्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्,
यध्वम्। ये, यावहि, यामहि। अजायि, अजे-ष्ट, षाताम, षत, थाः, षाथाम्, ड्व म्/ ह्वम्, षि, ष्वहि, महि।।
१० किं (क्षि) क्षये। ६ जिग्य्-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे,
१ क्षी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।।
२ क्षीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ७ जायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य,
महि।। वहि, महि।। जा-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम. य. वहि. | ३ क्षा-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. महि।।
यावहै, यामहै।। ८ जायिता (जेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अक्षी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।।
यावहि, यामहि ।। ९ जायिष् (जेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अक्षायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ यावहे, यामहे ।।
ध्वम्। षि, ष्वहि, महि।। १० अजायिष् (अजेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अक्षायि, अक्षे-षाताम्, षत, ष्ठ, षाथाम्, ड्वम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि।
षि, ष्वहि, ष्महि ।। ९ प्रिं (ज्रि) अभिभवे।
६ चिक्षिय-ए, आते, इरे, इथे, आथे, इवे इध्वे, ए, इवहे,
इमहे ।। १ जी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ जीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, |
| ७ क्षायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य,
वहि, महि।। महि।। ३ ब्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
क्षेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।।
महि।। ४ अज्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
८ क्षायिता (क्षेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।।
स्महे ।। ५ अज्रीयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ | ९ क्षायिष् (क्षेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।।
___यावहे, यामहे ।। अब्रोयि, अजे-ष्ट, षाताम्, षत, थाः, षाथाम्, ड्ढ्वम्। | १० अक्षायिष् (अक्षेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ट्वम्, षि, ष्वहि, महि।।
यध्वम्। ये, यावहि, यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org