SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु) मात ५ ष्ठां (स्था) गतिनिवृत्तौ। अम्नायि, अम्ना-साताम्, सत, स्थाः, साथाम्, १ स्थी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ध्वम्/द्ध्वम्, सि, स्वहि, स्महि।। यामहे ।। ६ मम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। २ स्थीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ म्नायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, महि।। वहि, महि।। ३ स्थी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, भ्नासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अस्थी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ नायिता (माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अस्थीयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ९ नायिष् (मास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। अस्थीयि, अस्थि-षाताम्, षत, थाः, षाथाम्, ड्ढ्व म्। १० अम्मायिष् (अम्मास्)-यत, येताम्, यन्त। यथाः, येथाम्, वम्, षि, प्वहि, महि।। यध्वम्। ये, यावहि, यामहि। ६ स्थास्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दांम् (दा) दाने। ७ स्थीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, | १ दी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि ।। २ दीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, स्थासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। थै, ८. स्थीयिता (स्थाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अदी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्थीयिष् (स्थास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे ।। ५ अदीयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ १० अस्थीयिष् (अस्थास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि । अदीयि, अदि-षाताम्, षत, थाः, षाथाम्, ड्व म्/दवम्, अर्थान्तरापेक्षया कर्मण्यप्युदाहृतम्। एवमन्यत्रापि । षि, ष्वहि, महि।। विज्ञेयम्।। ६ दद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ म्नां (मा) अभ्यासे॥ ७ दीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। १ मा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, २ नाये-त, याताम, रन। था:. याथाम. ध्वम। य. वहि. महि।। महि ।। ८ दीयिता (दाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ मा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे।। यावहै, यामहै। ४ अम्ना-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, ९ दीयिष् (दास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे।। ५ अम्मायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्। १० अदीयिष् (अदास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्।ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy