SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग २. पां (पा) पाने।। कर्मणि अघ्रायि, अघ्रा-साताम्, सत, स्थाः, साथाम्, ध्वम्, १ पी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | द्ध्वम्, सि, स्वहि, स्महि ।। ६ द-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, २ पीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे।। महि।। ७ घ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, ३ पी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। घ्रासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, ४ अपी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि ।। ८ प्रायिता (घ्राता)-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, ५ अपायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। ९ घ्रायिष् (घास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अपायि, अपा-साताम्, सत, स्थाः, साथाम्, ध्वम्, यावहे, यामहे ।। द्ध्वम्, सि, स्वहि, स्महि।।। १० अघ्रायिष् (अघ्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ पप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यध्वम्। ये, यावहि, यामहि। ७ पायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ४. ध्यां (मा) शब्दाग्निसंयोगयोः। वहि, महि।। १ ध्मा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। पासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, । २ ध्याये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ८ पायिता (पाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ध्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ पायिष् (पास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अध्मा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अपायिष् (अपास्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अध्यायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम् यध्वम्। ये, यावहि, यामहि। ध्वम्। षि, ष्वहि, ष्महि ।। कर्मणोऽविवक्षायामकर्मकत्वे भावे प्रत्येकं विभक्तेः अध्मायि, अध्मा-साताम्, सत, स्थाः, साथाम्, ध्वम्, प्रथममेकैकमेव रूप विज्ञेयमेवमन्यत्रापि।। ध्वम्, सि स्वहि, स्महि ।। ३ घ्रां गन्धनोपादाने। ६ दधम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ ध्मायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, १ घ्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। वहि, महि।। २ घ्राये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ध्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि।। ३ घा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ८ मायिता (ध्माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अघ्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ध्यायिष (ध्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ।। यावहे, यामहे।। ५ अघ्रायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ १० अध्यायिष् (अध्मास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy