SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) १. भू सत्तायाम्।। अकर्मकत्वाद्भावे१ वर्तमाना, लट्, यते।। २ सप्तमी, विध्यर्थ, लिङ् - भूयेत।। ३ पञ्चमी, आज्ञार्थ, लोट - भूयाताम्।। ४ ह्यस्तनी, लङ्, - अभूयत्॥ ५ अद्यतनी, लुङ्, - अभावि।। ६ परोक्षा, लिट्, - बभूवे।। ७ आशी: लिङ् - भाविषीष्ट, भविषीष्ठ।। ८ श्वस्तनी, लुट, - भाविता, भविता।। ९ भविष्यन्ती, लूट - भविष्यते, भविष्यते।। १० क्रियातिपत्तिः, लुङ्, - अभाविष्यत, अभविष्यत।। भावे च युष्मदस्मत्सम्बन्धिनोः कर्तृकर्मणोरभावात् प्रथममेव त्रयं भवति, तत्रापि साध्यरूपत्वात संख्यायोगो नास्तीति औत्सर्गिकमेकवचनमेव, तस्य संख्यानपेक्षत्वत्। एवमन्यत्रापि।। निपाताचोपसर्गाश्चा धातवश्चेत्यमी त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्॥१॥ इत्यनेकार्ततायामर्थान्तरे कर्मणि१. वर्तमान, लूट, Present. भूयते, भूयेते, भूयन्ते। भूयसे भूयेथे, भूयध्वे। भूये, भूयावहे, भूयामहे ।। २ सप्तमी, विध्यर्थ लिङ् Potential. भूयेत, भूयेयाताम्, भूयेरन्। भूयेथाः, भूयेथे भूयेध्वे। भूये, भूयावहे, भूयामहे ।। ३ पञ्चमी आज्ञार्थ, लोट् Imperative भृयताम्, भूयेताम्, भूयन्ताम्। भृयस्व, भूयेथाम्, भूयध्वम्। भृयै, भूयावहै, भूयामहे ।। ४ ह्यस्तनी, लङ् Imperfect. अभूयत, अभूयेताम्, अभूयन्त अभूयथाः, अभूयेथाम, अभूयध्वम्। अभूये, अभूयावहि, अभूयामहि । ५ अद्यतनी, लुङ्, Acrist. अभावि, अभाविषाताम्/ अभाविषत/ अभविषाताम्, अभाविषत अभाविष्ठाः/ अभाविषाथाम्/ अभाविढ्वम्/ अभविष्ठाः, अभविषाथाम्, अभाविड्ढ्वम/ अभाविध्वम्। अभविवम्/ अभविढ्वम्/ अभविध्वम्। अभाविषि/ अभाविष्वहि/ अभाविष्महि। अभिविषि. अभिष्वहि. अभविष्महि।। ६ परोक्षा लिट्, Perfect. बभूवे, बभूवाते, बभूविरे। बभूविषे, बभूवाथे, बभूविढ्वे बभूविध बभूवे, बभूविवहे, बभूविमहे ।। ७ आशी: लिङ् (Benedictive). भाविषीष्ठ/ भाविषीयास्ताम/ भाविषीरन्/ भविषीष्ठ, भविषीयास्ताम्, भविषीरन्। भाविषीष्ठाः/ भाविषीयास्थाम/ भावषीढ़वम् भविषीष्ठाः, भविषीयास्थाम्, भावीध्वम्/ भविषीढ्वम्/ भविषीध्वम्। भाविषीय/ भाविषीवहि। भाविषीमहि। भविषीय, भविषीवहि, भविषीमहि।। ८ श्वस्तनी, लुट्। Future भाविता/ भावितारौ/ भावितार: भविता, भवितारो, भवितारः। भावितासे/ भाविताध्वे/ भविताध्वे/ भवितासे, भवितासाथे, भविताध्वे।। भाविताहे। भवितास्वहे। भावितास्महे। भविताहे, भवितास्वहे भवितास्महे ।। ९ भविष्यन्ती, लुट,II Future भविष्यते/ भाविष्येते/ भाविष्यन्ते/ भविष्यते, भविष्येते, भविष्यन्ते। भविष्यसे/ भाविष्येथे/ भाविष्यध्वे/ भविष्यसे, भविष्येथे, भविष्यध्वे। भाविष्ये/ भाविष्यावहे। भाविष्यामहे। भविष्ये, भविष्यावहे, भविष्यामहे ।। १० क्रियातिपत्तिः लुङ् Conditional. अभिाविष्यत/ अभाविष्येताम्/ अभाविष्यन्त/ अभविष्यत, अभविष्येताम्, अभविष्यन्त। अभाविष्यथाः/ अभाविष्यथाम/ अभाविष्यध्वम्। अभविष्यथाः, अभविष्येथाम्, अभविष्यध्वम्। अभाविष्ये/ अभाविष्यावहि। अभाविष्यामहि। अभविष्ये, अभविष्यावहि. अभविष्यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy