SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) व्यासीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । ८ व्यायिता (वाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्यायिष् (व्यास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अव्यायिष् (अव्यास् ) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ९९४ ग् (ह्वे) स्पर्धाशब्दयोः ॥ १ हू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ हूयताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । षि, ष्वहि, ष्महि ।। ५ अह्नायि- " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । (ध्वम्, सि, स्वहि, स्महि ) ।। अह्नायि, अह्ना- साताम्, सत, स्था, साथाम्, ध्वम्, ६ जुहुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ह्वायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। (य, वहि, महि ।। दवम्, ह्रासी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । ८ ह्वायिता ( ह्वाता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्वायिष् ( ह्वास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अह्नायिष् (अह्वास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ९९५ डुवपी (वप्) बीजसंताने || १ उप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ उप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ औप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अवापि, अव- प्साताम्, प्सत, प्थाः, प्साथाम् ब्ध्वम्, बुद्ध्वम्, प्सि, प्सवहि, प्स्महि ।। Jain Education International ६ ऊप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वप्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वप्स्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवप्स् - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ९९६ वहीं (वह) प्रापणे ॥ १ २ उह् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उो - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उह--यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ३ ४ औह-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। 253 ५ अवाहि, अव-क्षाताम्, क्षत, अवोढा, अवक्षाथाम्, अवोढ्वम्, अव-ग्ड्वम्, क्षि, वहि, क्ष्महि ।। ६ ऊह-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे || ७ वक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वोढा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवक्ष्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि । ९९७ वश्वि (श्वि) गतिवृद्धयोः ।। १ २ शू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शूये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अशू-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ५ अश्वायि, अश्वयिषाताम् ड्वम्/वम् / ध्वम् । ६ शुशुव् (शिश्विय्) - ए, इव, इमहे ।। For Private & Personal Use Only षत। ष्ठा:, षाथाम्, षि ष्वहि ष्महि ।। आते, इरे, इषे, आथे, इध्वे, ए, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy