SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 254 धातुरत्नाकर पञ्चम भाग महि।। ७ श्वायिषी (श्वयिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ७ वत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ध्वम्। ढ्वम्, य, वहि, महि।। ८ श्वायिता (श्वयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्टहे, | ८ वस्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। स्महे ।। | ९ वत्स-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे ९ श्वायिप् (श्वयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | १० अवत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे यावहि, यामहि। १० अश्वायिष् (अश्वयिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ॥अथ घटादिः॥ यध्वम्। ये, यावहि, यामहि । वृद्धावकर्मक इति भावे प्रत्ययः।। १००० घटिष् (घट्) चेष्टायाम्॥ ९९८ वद (वद्) व्यक्तायां वाचि।। १ घट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ घट्ये-त, याताम. रन। थाः, याथाम, ध्वम्। य, वहि, महि। १ उद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। २ उधे-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. महि। | ३ घट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। ये यावहै, यामहै।। ३ उद्-त्यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४ अघट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ४ औद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ५ अघाटि, अघटि-षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यावहि, यामहि ।। षि, ष्वहि, महि।। ५ अवादि, अवदि-षाताम्, षत। ष्ठाः, षाथाम्, ६ जघट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ घटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ ऊद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ वदिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ घटिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि। | ९ घटिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ वदिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | १० अघटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अवदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। १००१क्षजुङ् (क्षञ्) गतिदानयोः।। ९९९ वसं (वस्) निवासे॥ १ क्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ उष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । यामहे। २ उष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । २ क्षये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ उष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ क्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ औष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि ।। ४ अक्ष-यत, येताम्, पन्त, यथाः, येथाम्, ये, यावहि, ५ अवासि, अव-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, यामहि।। द्दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ५ अक्षञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ ऊप-ए आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ष्वहि, ष्महि।। | ६ चक्षा-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy