SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 374 ६ टङ्कयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। टङ्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। टङ्कयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ टङ्कयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। टङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ टङ्कयिता, (टङ्कित्ता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ टङ्कयिष्, (टङ्किष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अटङ्कयिष्, (अङ्किष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि । १५७८ अर्कण् (अर्क्) स्तवने । ७ अर्कयिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। Jain Education International अर्किषीष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । वह, महि ॥ ८ अर्कयिता, (अर्किता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ अर्कयिष्, (अर्किष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। धातुरत्नाकर पञ्चम भाग ५ १ अर्क् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अ-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, . महि ।। ३ अर्क्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आर्क्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आर्कि, आर्कयि -षाताम्, षत । Bl:, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। आर्कि- षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ अर्कयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अर्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अर्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। १० आर्कयिष्, (आर्किष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५७९ पिच्चण् (पिच्च्) कुट्टने || य, १ पिच्च्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिच्च्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ पिच्चू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपिच्च्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अपिच्चि, अपिच्चयि -षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिच्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पिच्चयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पिच्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। पिच्चयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। For Private & Personal Use Only ७ पिच्चयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ पिच्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ पिच्चयिता, (पिच्चिता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पिच्चयिष्, (पिच्चिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिच्चयिष्, (अपिच्चिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy