SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १५८० पचण् (पञ्च् ) विस्तारे || १ पञ्च यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ पञ्च्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ पञ्च्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अपञ्च्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। यावहि, यामहि ।। षत । उाः, षाथाम्, ५ अपञ्चि, अपञ्चयि -षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपञ्चि- ", ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पञ्चयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। पञ्चयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। पञ्चयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ पञ्चयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पञ्चयिता, (पञ्चिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पञ्चयिष्, (पञ्चिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपञ्चयिष्, (अपञ्चिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८१ म्लेछण् (म्लेच्छ्) म्लेच्छने ।। १ म्लेच्छ्-यत, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ म्लेच्छये-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ म्लेच्छ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ये, ४ अम्लेच्छ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अम्लेच्छि, अम्लेच्छयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अम्लेच्छि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ म्लेच्छयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। म्लेच्छयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। म्लेच्छयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। 375 ७ म्लेच्छयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। म्लेच्छिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। ८ म्लेच्छयिता, (म्लेच्छिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ म्लेच्छयिष्, ( म्लेच्छिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अम्लेच्छयिष्, (अम्लेच्छिष्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८२ ऊर्जण् (ऊर्ज्) बलप्राणनयोः ।। १ २ ऊर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊर्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ऊर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, या है ।। ४ और्ज् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ और्जि और्जयि -षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। और्जि - ", षाताम् षत, ष्ठाः, षाथाम् इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ऊर्जयाश्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy