SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 376 ऊर्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ऊर्जयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ ऊर्जयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। ऊर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ऊर्जयिता, (ऊर्जिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ऊर्जयिष्, (ऊर्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० और्जयिष्, (और्जिष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८३ तुजुण् (तु) हिंसाबलदाननिकेतनेषु ।। १ तुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ तुञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतु-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतुञ्जि, अतुञ्जयि -षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतुञ्जि- ", षाताम्, षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुञ्जयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। तुञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे, विमहे ।। तुञ्जयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ तुञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। तुञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ८ तुञ्जयिता, (तुञ्जिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुञ्जयिप्, (तुञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतुञ्जयिष्, (अतुञ्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५८४ पिजुण् (पिञ्ज) हिंसाबलदाननिकेतनेषु ।। १ पिञ्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिज्ज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ पिज् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अपि यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपिञ्जि, अपिञ्जयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अपिञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पिञ्जयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिञ्जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। पिञ्जयामा - हे, साते, सिरे। सिषे, साथ, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिञ्जयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। पिञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिञ्जयिता, (पिञ्जिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ पिञ्जयिष्, (पिञ्जिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिञ्जयिषु, (अपिञ्जिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy