SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 373 १० अधक्कयिष्, (अधक्किष्)-यत, येताम्, यन्त। यथाः, | ३ चुक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहै, यामहै।। __ १५७५ चक्कण (चक्क्) व्यथने।। ४ अचुक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ चक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अचुक्कि, अचुक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, यामहे। २ चक्क्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अचुक्कि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि।। षि, ष्वहि, महि।। ३ चक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ६ चुक्कयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ४ अचक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। चुक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे ।। ५ अचक्कि, अचक्कयि -षाताम्, षत। ष्ठाः, षाथाम्, चुक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अचक्कि-", षाताम, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, सिवहे, सिमहे ।। षि, ष्वहि, ष्महि।। | ७ चुक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। ६ चक्कयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | चुक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। चक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे।। वे, विवहे, विमहे ।। ८ चुक्कयिता,(चुक्किता)-",रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। चक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। ९ चुक्कयिष्, (चुक्किए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ चक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ये, यावहे, यामहे ।। १० अचुक्कयिष्, (अचुक्किए)-यत, येताम्, यन्त। यथाः, य, वहि, महि।। चक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___ येथाम्, यध्वम्। ये, यावहि, यामहि । वहि, महि।। १५७७ टकुण् (टड्क्) बन्धने।। ८ चक्कयिता,(चक्किता)-", रौ, र:। से, साथे, ध्वे। हे, | १ टङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ टये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चक्कयिष्, (चक्किष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि।। ये, यावहे, यामहे ।। ३ टङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचक्कयिष्, (अचक्किए)-यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि। ४ अटङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १५७६ चुक्कण्( चुक्क्) व्यथने। यावहि, यामहि।। १ चुक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. | ५ अटङ्कि, अटङ्कयि -षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अटटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, २ चुक्क्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy