SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 52 ३ पिट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अपिट्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अपेटि - " '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ पिपिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पिटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपिटिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १८४ भट (भट्) भृतौ ॥ १ भट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभट्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अभाटि अभटि -षाताम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभट्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भटिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। षत, ष्ठा:, षाथाम्, ८ भटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभटिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १८५ तट (तट्) उच्छ्राये ॥ १ तट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अतट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अताटि, अतटि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ तटिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतटिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ॥ अर्थान्तपरापेक्षया कर्मणि ।। तेट् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। तटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १८६ खट (ख) काङ्गे ।। खट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । खट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखट्-यंत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखाटि, अखटि -षाताम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चखट्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १ २ ८ खटिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ षत, ष्ठा:, षाथाम्, १० अखटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । १८७ णट (नट्) नृतौ । नट् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy