SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 51 ३ शिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ जट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। | यावहै, यामहै।। ४ अशेट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अजट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यामहि।। यावहि, यामहि ।। ५ अशेटि -'", पाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, | ५ अजाटि, अजटि-'", षाताम्, षत, ष्ठाः, षाथाम्, पि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ शिशिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जेट्-ए, आते, इरे, इषे, आथे इध्वे, ए, इवहे, इमहे ।। ७ शिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ जटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ शिटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । | ८ जटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ जटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अजटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १८२ झट (झट) संघाते।। १८० पिट (सिट्) अनादरे॥ | १ झट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ सिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | २ झट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ सिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। महि। ३ सिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ झट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ असिट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये । " | ४ अझट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहि, यामहि।। ५ असेटि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | | ५ अझाटि, अझटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। . हा मिमिट- आते डरे इषे आधे दध्ये एडवो डमहे | ६ जझट्-ए. आत, इरे, इष, आथ, इध्व, ए. इवह, इमह।। ७ सिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | य ७ झटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ सिटिता-".रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। ८ झटिता-", रौ, रः। से, साथ, ध्वे। हे, स्वहे, स्महे ।। ९ सिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ झटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० असिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अझटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १८१ जट (जट) संघाते।। १८३ पिट (पिट) शब्दे च॥ १ जट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, . २ पिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy