SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 50 धातुरत्नाकर पञ्चम भाग ३ शट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अकिट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। | यामहि।। ४ अशट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अकेटि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहि, यामहि।। षि, ष्वहि, महि।।। ५ अशाटि, अशटि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ६ चिकिट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, नहि, महि।। ७ किटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ शेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । वहि, महि।। ७ शटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ किटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि ।। ९ किटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शटिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ शटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अकिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अशटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७८ खिट (खिट्) उत्रासे। यावहि, यामहि। १७६ वट (वट्) वेष्टने।। १ खिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ खिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ वट्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ खिट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अखिट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवाटि, अवटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, पि, ष्वहि, महि॥ ५ अखेटि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ ववट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ____षि, ष्वहि, महि।। ७ वटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | ६ चिखिट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ खिटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ वटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ८ खिटिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अवटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ खिटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १७७ किट (किट) उत्रासे। १० अखिटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ किट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ किट्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, १७९ शिट (शिट्) अनादरे। महि। | १ शिट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ किट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ शिट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy