SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) २ गज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गज्-यताम्, येताम्, यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगज्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगाजि, अगजि-षाताम् षत, gl:, षाथाम्, इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जगज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गजिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अगजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । भावेऽपि प्रत्ययः ।। १७२ त्यजं (त्यज्) हानौ । १ त्यज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्यज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ त्यज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अत्यज्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्याजि, अत्यक्षाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्यज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्यक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ त्यक्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्यक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अत्यक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १७३ षञ्जं (सञ्ज्) सङ्गे ।। १ सज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Jain Education International ३ सज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ असज्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असञ्जि, असङ्क-षाताम् षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ससञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सड्क्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ सङ्क्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० असक्ष् –यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ 49 ४ ३ कट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है ।। ६ ७ १७४ कटे (कट्) वर्षावरणयोः ॥ कट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ५ अकाटि, अकटि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। टकटू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। अकटू-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ८ कटिता- ", -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कटिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अकटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावह, यामहि । १७५ शट (शट्) रुजाविशरणगत्यवशातनेषु ।। शट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शट्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy