SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ३ मुज्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मृञ्जये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. यावहै, यामहै ।। महि। ४ अमुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ मृञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अमोजि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अमृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ६ मुमुज्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अमृञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ६ ममृ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मोजिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ७ मृञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ मोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । वहि, महि।। यामहे ८ मृञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमोजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ मृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १६८ मुजु (मुङ्ग्) शब्दे॥ १० अमृञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ मु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १७० मज (मज्) शब्द।। यामहे। २ मुञ्जये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. | १ मज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। २ मज्ये-त, याताम, रन्। थाः, याथाम, ध्वम। य, वहि, महि। ३ मुङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ मज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमुञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अमज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। ५ अमञ्जि-". षाताम. षत, ष्ठाः षाथाम. डढवम/ध्वम. पि. | ५ अमाजि, अमजि-षाताम्, षत, ष्ठाः, षाथाम. प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ मुमुञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ मेज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. ७ मजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, वहि. वहि, महि।। महि।। ८ मञ्जिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे. स्महे ।। । ८ मजिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मुञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। गर्जादिभ्यो भावेऽपि प्रत्ययः ।। १६९ मृजु (मृङ्) शब्दे॥ १७१ गज (गज्) मदने च।। १ मृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ गज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामह। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy