SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ गर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अगर्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगर्जि-' षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, " 1 हि ष्महि ।। ६ जगर्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ गर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्जिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अगर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १६४ गजु (ग) शब्दे || १ गज्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ गञ्जये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अगञ्ज-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अगञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जगञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गञ्जिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गञ्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगञ्जिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १६५ गृज (गृज्) शब्दे ॥ १ गृज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गृज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Jain Education International ६ ७ यै, ३ गृज् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अगृज्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। षि, ५ अगर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, हि ष्महि ।। जगृज् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। गर्जिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे 47 १० अगर्जिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १६६ गृजु (ञ) शब्दे ।। १ गृज्ज्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ गृञ्जये-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गृज् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अगृ-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि || षि, ५ अगृञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ जगृञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७. गृञ्जिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि ॥ य, ८ गृञ्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गृञ्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगृञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १६७ मुज (मुज्) शब्दे ॥ १ मुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मुज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy