________________
धातुरत्नाकर पञ्चम भाग ५ अजाजि, अजजि-षाताम्, षत, ष्ठाः, षाथाम्, | ४ अतुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।
यावहि, यामहि।। ६ जेज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अतोजि-", षाताम, षत, ष्ठाः, षाथाम. डढवम/ध्वम, षि. ७ जजिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ष्वहि. महि।। ___ महि।।
६ तुतुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ जजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ७ तोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ जजिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
वहि, महि।। यामहे
८ तोजिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
९ तोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।
यामहे १६० जजु (जङ्) युद्धे।।
१० अतोजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ जङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि। यामहे।
१६२ तुजु (तुझ्) बलने च। २ जञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
१ तुङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ जङ्ग्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. | २ तुझ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।।
महि। ४ अज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ तुज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।।
यावहै, यामहै।। ५ अजञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व प्/ध्वम्, षि, | ४ अतुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ष्वहि, महि।।
| यावहि, यामहि ।। ६ जजञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अतुञ्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ७ जञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ष्वहि, महि।। वहि, महि।।
|६ तुतुञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ जञ्जिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ तुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ जञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।।। यामहे
८ तुञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ तञ्जिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।
यामहे । धातुद्वयाद् भावेऽपि वर्तमानादिः।
१० अतुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६१ तुज (तुज्) हिंसायाम्।
यावहि, यामहि। १ तुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
... । बलनेऽयमकर्मक इति भावे। २ तुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
१६३ गर्ज (ग) शब्दे॥ ३ तुज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ गर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।।
| २ गये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org