SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 45 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अलञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अलाजि, अलाजि-", षाताम्, षत, ष्ठाः, षाथाम्, ___ष्वहि, ष्महि ।। ___ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ ललञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ ललाज्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ लाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ लञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लाजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लाजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलाजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १५६ तर्ज (त) भर्त्सने।। १५८ लाजु (लाज) भर्जने च॥ १ तर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ लाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ त]-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ त-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अत-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ लाङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अतर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ अलाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ष्वहि, महि।। यावहि, यामहि ।। ६ तत-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | ५ अलाजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ तर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। ६ ललाञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ तर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ लाञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ तर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। ८ लाञ्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ लाञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १५७ लाज (लाज) भर्जने च।। १० अलाञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ लाज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५९ जज (जज्) युद्धे॥ २ लाज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ जज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ जज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ लाज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ जज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __यावहै, यामहै।। ४ अलाज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अजज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy