SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ९ कूजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ गुञ्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अकूजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ गुञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ गुञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ।। अर्थान्तरापेक्षया कर्मणि।। यामहे १५२ गुज (गुज्) अव्यक्ते शब्दे॥ १० अगुञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ गुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, याबहे, यामहे। ।। अर्थान्तरापेक्षया कर्मणि।। २ गुज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ गुज्- यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५४ लज (लज्) भर्त्सने। यावहै, यामहै।। १ लज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अगुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ लज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ५ अगुजि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ३ लज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___प्वहि, ष्महि ।। यावहै, यामहै।। ६ जुगुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ४ अलज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ गोजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहि, यामहि ।। वहि, महि।। ५ अलाजि, अलजि-षाताम्, षत, ष्ठाः, पाथाम्, ८ गोजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ड्दवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ९ गोजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ लेज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ लजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अगोजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | वहि, महि।। यावहि, यामहि। ८ लजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ।। अर्थान्तरापेक्षया कर्मणि।। ९ लजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १५३ गुजु (गुञ्) अव्यक्ते शब्द। | १० अलजिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ गुञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे। २ गुञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १५५ लजु (लङ्) भर्त्सने। महि। १ लज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ गुञ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अगुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ३ लज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अगुञ्जि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | यावहै, यामहै।। वहि, ष्महि ।। | ४ अल-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जुगुञ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy