SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ।। अर्थान्तरापेक्षया कर्मणि।। ।। अर्थान्तरापेक्षया कर्मणि।। १४८ एज़ (एज्) कम्पने।। १५० क्षीज (क्षीज्) अव्यक्ते शब्द।। १ एज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्षीज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ एज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ एज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ' | २ क्षीज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ ऐज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ क्षीज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। ___ यावहै, यामहै।। ५ ऐजि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अक्षीज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, ष्वहि, महि।। यावहि, यामहि।। ६ एजा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ एजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ५ अक्षीजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | षि, ष्वहि, महि।। महि।। र एजिता-" रौ । से साथे ध्ये। हे स्वहे. स्महे | ६ चिक्षा-ए. आत, इर, इष, आथ, इध्व, ए. इवह, इमह।। ९ एजिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावहे. | ७ क्षाजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० ऐजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ८ क्षीजिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ क्षीजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४९ ट्वोस्फूर्जा (स्फूर्ख) वज्रनिषि॥ १० अक्षीजिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ स्फूर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। अर्थान्तरापेक्षया कर्मणि।। २ स्फूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, १५१ कूज (कूज्) अव्यक्ते शब्द।। ३ स्फूर्ख-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ कूज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ कूज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अस्फूर्ज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ३ कूज्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, ५ अस्फूर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, महि।। | ४ अकूज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ पुस्फूर्ज़-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि ।। ७ स्फूर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अकूजि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। ___ष्वहि, महि।। ८ स्फूर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ चकज़-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। २ समर्जिप-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ कजिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अस्फूर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, म्। ये, | ८ कूजिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। यामहे महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy