SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 42 १४४ कर्ज (कर्ज्) व्यथने । १ कर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकर्ज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ चकर्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ कर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कर्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४५ खर्ज (खर्ज्) मार्जने च || ९ खर्ज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खर्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। || ४ अखर्जू-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखर्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखर्जू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खर्जिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ खर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखर्जिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International धातुरत्नाकर पञ्चम भाग १४६ खज (खज्) मन्थे । १ खज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये. ४ अखज्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अखाजि, अखजि-षाताम् षत, ष्ठा:, षाथाम्, इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ खजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खजिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखजिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि। १४७ खजु (ख) गतिवैकल्ये ।। १ खज्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खञ्जये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खञ्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अखञ्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खञ्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खञ्जिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ये, १० अखञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy