SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १४० कुजू (कुज्) स्तेये ॥ १ कुज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकोजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोजिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कोजिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कोजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४१ खुजू (खुज्) स्तेये । खुज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे। खुज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खुज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । १ २ ४ अखुज्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखोजि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ चुखुज्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खोजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि || य ८ खोजिता - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खोजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, ग्रामहे १० अखोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १४२ अर्ज (अर्ज) अर्जने ॥ १ अर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है ।। ४ आर्ज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। आर्जि- " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ आनर्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ अर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम ५ १० आर्जिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १४३ सर्ज (सर्ज्) अर्जने।। सर्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सर्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सर्ज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असर्ज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। असर्जि - " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ससर्ज - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सर्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ सर्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्जिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, याम १० असर्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ 41 ५ ६ ७ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy