SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 40 ४ अवज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। " ५ अवाजि, अवजि - " षाताम्, षत, ष्ठाः, षाथाम्, दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वजिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अवजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि । १३७ (व्रज्) गतौ। १ व्रज् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्रज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्रज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अव्रज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवाजि, अव्रजि-षाताम् इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वव्रज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्रजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ व्रजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे षत, gl:, षाथाम्, १० अवजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३८ षस्ज (सस्ज्) गतौ ।। १ सज्ज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सज्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सज्ज्यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ असज्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ असज्जि - " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ससज्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। सज्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ ८ सज्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सज्जिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० असज्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९ अज (वी) क्षेपणे च ॥ वी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वीये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ वी - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अवी-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवायि-" १ २ ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। अवायि, अवे-षाताम् षत, ष्ठाः, षाथाम्, इदवम्/दवम्, षि, ष्वहि ष्महि ।। ६ विव्यू- ए, आते, इरे, इषे आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ वायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वेषी-ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, द्वम्, य, वहि, महि ।। ८ वायिता (वेता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वायिष् (वेष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवायिष् (अवेष्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy