SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 60 धातुरत्नाकर पञ्चम भाग ७ ओठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ लोठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ ओठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लोठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ओठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लोठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलोठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २१९ रुठ (रुट) उपघाते।। २२१ पिठ (पिठ्) हिंसासंकेशयोः।। १ रुल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ पिठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रुठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ पिठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरुल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपिल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अझोठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अपेठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ रुरु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पिपिठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ पेठिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रोठिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ पेठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पेठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अपेठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अरोठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २२२ शठ (श) कैतवे च।। २२० लुठ (लुट) उपघाते॥ | १ शत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ लुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शल्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, २ लुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। महि। | ३ शत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ लठ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | याव यामहै।। यावहै, यामहै।। | ४ अशल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अलुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। | ५ अशाठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अलोठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ष्वहि, महि।। ष्वहि, ष्महि।। ६ शेठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ लुलुठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy