SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५२५ निषू (निष्) सेचने॥ १ निष्यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे । २ निष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ निष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अनिष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनिषि " षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, पि. ष्वहि ष्महि ।। ६ निनिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नेषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नेषिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनेषिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५२६ पृषू (पृष्) सेचने॥ १ पृष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पृष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपृष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपर्षि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ पपृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पर्षिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पर्पिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अपर्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International १ २ ३ ६ ७ ४ अमृष्-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अमर्षि -' ', षाताम्, षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, हि ष्महि ॥ ममृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। मर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमर्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ 137 ५२७ मृषू (मृष्) सहने च ॥ मृष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मृष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पृष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ५२९ उषू (उष्) दाहे || १ २ उष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ३ ८ ९ ४ औष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ औषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ओषा - ञ्चक्रे इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ऊष्-ए, आते, इरे, इषे, आथे, इथ्वे, ए, इवहे, इमहे ।। ७ ओषिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ओषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ओषिष्-यते, येते, यन्ते । यसे, येथे, यध्वं । ये, यावहे, यामहे ।। १० औषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy