SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 136 धातुरत्नाकर पञ्चम भाग ५२१ भष (भष्) भर्त्सने॥ ५२३ विधू (विष्) सेचने।। १ भष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे' २ भष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ विष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ भष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ विष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। | ४ अविष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अभाषि, अभषि-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | यामहि।।। पि, प्वहि, महि।। | ५ अविषि -", षाताम, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, ६ बभप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।। ७ भपिषी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ६ विविष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। महि।। | ७ वेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ भपिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | महि।। ९ भषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ वेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। |९ वेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अभषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। १० अवेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५२२ जिषू (जिष्) सेचने। यावहि, यामहि।। १ जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५२४ क्रुषू (क्रुष्) सेचने।। २ जिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ कृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ जिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अजिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अक्रुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अजिषि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, | ५ अक्रुषि -'", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, ष्महि ।। ६ जिजिष्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ क्रुष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ मेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ जेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ मेषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अजेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy