SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ यूषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ यूषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयूषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ १७ जूष (जूष्) हिंसायाम् ।। १ जूष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जूष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जूष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजूष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजूषि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जुजूष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जूषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जूषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जूषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजूषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५१८ शष (शब्) हिंसायाम् || १ शष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशाषि अशषि-षाताम् इदम् / ध्वम्, पि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ शेष- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शषिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। Jain Education International ये, १० अशषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५१९ चष (चष्) हिंसायाम् ।। चष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचष्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ ३ ५ अचाषि, अचषि-षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ ९ चषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। चषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यामहे ।। १० अचषिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। 135 १ २ ३ चेष्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चषिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५२० वृषू (वृष) संघाते ।। वृष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वृष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वृष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवृष्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अवर्षि ६ ७ ८ ९ " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ववृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वर्षिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्षिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। - यावहे, For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy