SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 416 ८ कुन्द्रयिता, कुन्द्रिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुन्द्रयिष् (कुन्द्रि ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुन्द्रयिष्, अकुन्द्रिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८५ श्वभ्रण् (श्वभ्र) गतौ ।। १ श्वभ्रूयते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्वभ्रये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्वभ्रूयताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्वभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अश्वनि (अश्वभ्रयिस, अश्वनि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ श्वभ्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे || श्वभ्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ श्वभ्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वभ्रयिषी ( श्वभ्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि || ८ श्वभ्रयिता श्वभ्रिता", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ श्वभ्रयिष् (श्वनिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वश्रयिष्, अश्वभ्रिषु यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८६ तिलण् (तिल) स्नेहने ।। १ तेल् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तेल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तेल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अतेल्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अतेलि, (अतेलयि, अतेलि ) - षाताम् षत । ष्ठाः, षाथाम्, दवम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ तेलयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ तेलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। तेलयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ तेलयिषी (तेलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ तेलयिता, तेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ये, ९ तेलयिष्, (तेलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । यावहे, यामहे ।। १० अतेलयिष्, अतेलिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८७ जलण् (जल्) अपवारणे ।। १ जाल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जाल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जाल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। ४ अजाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजालि, (अजालयि, अजालि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जालयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। कृवहे, कृमहे ।। क्रे, जायाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। जालयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ जालयिषी ( जालिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy