SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ९ यमयिष्, (यमिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयमयिष्, अयमिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८२ व्ययण् (व्यय्) क्षये ।। १ व्याय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्याय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अव्याय्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अव्यायि, (अव्याययि, अव्यायि ) - षाताम् षत। ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ व्याययाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। व्याययाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। व्याययामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ व्याययिषी ( व्यायिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ व्याययिता ( व्यायिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्याययिष्, ( व्यायिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्याययिष् (अव्यायिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८३ यत्रुण् (यन्त्र्) संकोचने || १ यन्त्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ यन्त्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ यन्त्र्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। Jain Education International ४ अयन्त्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयन्त्रि, (अयन्त्रयि, अयन्त्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ यन्त्रयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ यन्त्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ॥ यन्त्रयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ॥ 415 ७ यन्त्रयिषी ( यन्त्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ८ यन्त्रयिता (यन्त्रिता) -", रौ, रः । से, साथे, ध्वे । हे. स्वहे, स्महे ।। ९ यन्त्रयिष् ( यन्त्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयन्त्रयिष्, अयन्त्रिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६८४ कुगुण् (कुन्द्र) अनृतभाषणे ।। कुन्द्र-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुन्द्र्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुन्द्र-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकुन्द्र-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुन्द्रि ( अकुन्द्रयि, अकुन्द्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ कुन्द्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। कुन्द्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ १ २ क्रे, कुन्द्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। For Private & Personal Use Only ७ कुन्द्रयिषी (कुन्द्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy