SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 417 हा भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ जालयिता, जालिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ पोल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ जालयिष्, (जालिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ४ अपोल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अजालयिष्, अजालिष् -यत, येताम्, यन्त। यथाः, | ५ अपोलि, (अपोलयि,अपोलि)- षाताम्, षत। ष्ठाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १६८८ क्षलण (क्षल्) शौचे।। ६ पोलयाञ्च-के, काते, क्रिरे। कषे, क्राथे, कदवे। के, कृवहे, कृमहे।। १ क्षाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पोलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यामहे। विवहे, विमहे ।। २ क्षाल्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, पोलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, महि। सिवहे, सिमहे।। ३ क्षाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ७ पोलयिषी (पोलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहे, यामहै।। वम्/ध्वम्। य, वहि, महि।। ४ अक्षाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ पोलयिता, पोलिता -", रौ, २ः। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अक्षालि, (अक्षालयि,अक्षालि)- षाताम्, षत। ष्ठाः, ९ पोलयिष्, (पोलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। ६ क्षालयाञ्ज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अपोलयिष्, अपोलिष् -यत, येताम्, यन्त। यथाः, येथाम्, ' कृवहे, कृमहे।। क्षालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यध्वम्। ये, यावहि, यामहि।। विवहे, विमहे ।। १६९० बिलण् (बिल्) भेद।। क्षालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १ बेल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ बेल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ क्षालयिषी (क्षालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, महि। दवम्/ध्वम्। य, वहि, महि।। ३ बेल्-ताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै ८ क्षालयिता, क्षालिता -", रौ, रः। से, साथे, ध्वे। हे, | यावहै. यामहै।। स्वहे, स्महे ।। ४ अबेल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ क्षालयिष्, (क्षालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि।। ये, यावहे, यामहे ।। अबेलि, (अबेलयि,अबेलि)- षाताम्, षत। ष्ठाः, षाथाम्, १० अक्षालयिष्, अक्षालिष् -यत, येताम्, यन्त। यथाः, । | ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। येथाम्, यध्वम्। ये, यावहि, यामहि।। बेलयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कदवे। के, कृवहे, १६८९ पुलण् (पुल्) समुच्छ्राये।। कृमहे।। बेलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १ पोल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। विवहे, विमहे।। २ पोल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, बेलयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, महि। सिमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy