SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ५ अरुण्टि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अस्फट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये ___षि, ष्वहि, महि।। यावहि, यामहि।। । हरे. इषे. आथे. इध्वे. ए. इवहे. इमहे।। ५ अस्फटि. अस्फटि -षाताम. षत. ष्ठाः, षायाम, ७ रुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। वहि, महि।। | ६ पस्फट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ रुण्टिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ स्फटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ रुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे | ८ स्फटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अरुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्फटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २०७ लुटु (लुण्ट) स्तेये।। १० अस्फटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ लुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २०९ स्फुट्ट (स्फुट) विसवणे।। २ लुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । १ स्फुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ लुण्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ स्फुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अलुण्ट-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ स्फुट्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अलुण्टि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्ठाः, पाथाम्, इढ्वम्/ध्वम्, | ४ अस्फुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। ___ यावहि, यामहि ।। ६ ललण्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ।५ अस्फटि-", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ लुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । पास्ताम् । ठा, पास्याम्, प्यम् च | षि, ष्वहि, महि।। __वहि, महि।। ६ पुस्फुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ लुण्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ७ स्फुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ लुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे | ८ स्फुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्फुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २०८ स्फट (स्फट) विसरणे। १० अस्फुटिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १ स्फट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, / यावहि, यामहि। यामहे। २ स्फट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २१० लट (लट्) बाल्ये परिभाषणे च॥ महि। | १ लट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ स्फट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ लट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy