SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 56 धातुरत्नाकर पञ्चम भाग ५ अमोटि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ५ अचुण्टि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। | षि, ष्वहि, महि।। ६ मुमुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चुचुण्ट्-एआते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, ७ चुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि, महि।। वहि, महि।। ८ मोटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ चुण्टिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. | ९ चुण्टिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | १० अचुण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २०३ चुट (चुट) अल्पीभावे।। २०५ वटु (वण्ट्) विभाजने।। चर-यते येते यायो यो यातले यास। | १ वण्ट्-यत, यत, यन्त। यस, यथ, यध्वा य. यावह. यामहे । २ चुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | २ वण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ चुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. | ३ वण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अचट्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवण्ट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अचोटि-", षाताम, षत, ष्ठाः, षाथाम, डढवम/ध्वम. लि. | ५ अवण्टि -'", षाताम्, षत, ष्ठाः, षाथाम, ढ्वम्/ध्वम्, ष्वहि, महि।। षि, ष्वहि, महि॥ ६ चुचुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ ववण्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ वण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ चोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वण्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवण्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २०४ चुटु (चुण्ट) अल्पीभावे। २०६ रुटु (रुण्ट्) स्तेये।। १ चुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ रुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यामहे। २ रुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ चुण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | महि। ३ रुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चण्ट-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, | याव यामहै। यावहै, यामहै।। ४ अरुण्ट्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अचुण्ट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy