SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६ पेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ पटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ पटिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पटिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपटिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १९६ इट (इट्) गतौ। १ इट्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ इट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ इट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ ऐट्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ ऐटि, -", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ईट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ एटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एटिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ एटिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐटिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । किट (किट) गतौ ।। किट १७७ वद्रूपाणि । । १९८ कट् (कट्) ।। गतौ कटे १७४ वद्रूपाणि ।। १९९ कटु (कण्ट्) गतौ । १ कण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् य, वहि, महि । ३ कण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकण्ट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। Jain Education International ५ अकण्टि - " , षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चकण्ट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कण्टिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अकण्टिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २०० कटै (कट्) गतौ।। कटे १७४ वद्रूपाणि । 55 १ कुण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै ।। ४ अकुण्ट्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकुण्टि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ चुकुण्ट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कुण्टिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ कुण्टिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुण्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुण्टिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावा, यामहि । २०२ मुट (मुट्) प्रमर्दने । मुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मुट्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अमुट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy