________________
58
धातुरत्नाकर पञ्चम भाग
-
या
३ लट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।।
यामहि।। ४ अलट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अराठि, अरठि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यामहि।।
षि, ष्वहि, महि।। ५ अलटि, अलटि -षाताम्, षत, ष्ठाः, षाथाम्, | ६ रेठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।।
| ७ रठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ लेट-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। महि॥ ७ लटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ८ रठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।।
| ९ रठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ लटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । १० अरठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ लटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे
२१३ पठ (पल्) १० अलटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
१ पठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
२ पठ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, २११ रट (रट्) परिभाषणे॥
महि। १ रट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ पठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ रट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अपठ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।।
यामहि।। ४ अरट्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ अपाठि, अपठि -षाताम्, षत, ष्ठाः, षाथाम्, यामहि।।
ड्ढवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ५ अरटि, अरटि -षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ पेठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। __षि, ष्वहि, महि।।
७ पठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ रेट्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।।
महि। ७ रटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ पठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।।
| ९ पठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ रटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अपठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ रटिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि। १० अरटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
२१४ वठ (वठ्) स्थौल्ये॥ यावहि, यामहि।
१ वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २१२ रठ (रठ्) परिभाषणे॥
| २ वठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ रठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । महि। २ रठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ रठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।।
४ अवठ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
यामहि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org