SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 484 धातुरत्नाकर पञ्चम भाग ३ पत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ वातयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अपत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वातयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। अपति (अपतयि)-षाताम्, षत। ष्ठाः, षाथाम्, वातयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अपति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ वातयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। वहि, ष्महि ।। य, वहि, महि।। ६ पतयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, | वातिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। पतयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ वातयिता, वातिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। पतयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, - ९ वातयिष्, (वातिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पतयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अवातयिष्, अवातिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८८१ कथण (कथ्) वाक्यप्रबन्धे।। महि।। १ कथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ पतयिता, पतिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ कथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ पतयिष्, (पतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अकथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपतयिष्, अपतिष् -यत, येताम्, यन्त। यथाः, येथाम्, __ यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अकथि (अकथयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८८० वातण् (वात्) गतिसुखसेवनयोः।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ वात्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ अकथि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ वात्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ कथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ वात्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृमहे ।। यावहै, यामहै।। कथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अवात्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। कथयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अवाति (अवातयि)-घाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ कथयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अवाति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। कथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy