SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 483 कुणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ गुणयिष्, (गुणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। कुणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अगुणयिष्, अगुणिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ कुणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १८७८ केतण् (केत्) आमन्त्रणे॥ य, वहि, महि।। १ केत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । कुणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। २ केत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कुणयिता, कुणिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ केत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ कुणयिष्, (कुणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अकेत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि। | ५ अकेति (अकेतयि)-षाताम्, षत। ष्ठाः, षाथाम्, १० अकुणयिष्, अकुणिः -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। अकेति-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १८७७ गुणण ( गुण) आमन्त्रणे।। ष्वहि, महि।। १ गुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ केतयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, २ गुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । कृमहे ।। ३ गुण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, केतयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अगुण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | केतयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे।। ५ अगुणि (अगुणयि)-षाताम्, षत। ष्ठाः, षाथाम्, । ७ केतयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि. महि।। य, वहि, महि।। अगुणि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्ढ्वम्/ध्वम्, षि, | केतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। गुणयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, | ८ केतयिता, केतिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृमहे।। स्महे ।। गुणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ केतयिष्, (केतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गुणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अकेतयिष्, अकेतिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गुणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। णिजदन्दत्वाद् भावपक्षे 'पत्' इत्यस्य ‘पत्तृ' वदूपाणि य, वहि, महि।। गुणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १८७९ पतण (पत्) गतौ वा।। वहि, महि।। ८ गुणयिता, गुणिता -'', रौ, रः। से, साथे, ध्वे। हे. स्वहे. | १ पत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। पत्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy