SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 482 धातुरत्नाकर पञ्चम भाग १८७३ कर्णण (कर्ण) भेदे।। | ४ अगण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ कर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे।। यावहि, यामहि ।। २ कण्य-त, याताम्, रन्। था:, याथाम. ध्वम। य वहि । ५ अगणि (अगणयि)-षाताम्, षत। ष्ठाः, षाथाम. महि। ड्व म्/ट्वम्/ ध्वम्। षि, ष्वहि, महि।। ३ कर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | अगणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यावहै, यामहे ।। ष्वहि, ष्महि।। ४ अकर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ गणयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, यावहि, यामहि।। कृमहे ।। ५ अकर्णि (अकर्णयि)-षाताम्, षत। ष्ठाः, षाथाम्, गणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। गणयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अकर्णि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। सिमहे ।। ६ कर्णयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, ७ गणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। कृवहे, कृमहे ।। य, वहि, महि।। कर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, गणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, विवहे, विमहे ।। महि।। कर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, गणयिता, गणिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, सिवहे, सिमहे।। स्महे ।। ७ कर्णयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। गणयिष्, (गणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। कर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अगणयिष्, अगणिष् -यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ८ कर्णयिता, कर्णिता -", रौ, रः। से, साथे, ध्वे। हे, १८७६ कुणण् (कुण्) आमन्त्रणे।। स्वहे, स्महे ।। १ कुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ कर्णयिष्, (कर्णिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ कुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अकर्णयिष्, अकर्णिष् –यत, येताम्, यन्त। यथाः, येथाम्, ३ कुण-यताम्, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १८७४ तूणण् (तूण) संकोचने।। तूणण १६४२ ४ अकुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वद्रूपाणि।। यावहि, यामहि ।। ५ अकुणि (अकुणयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८७५ गणण (गणू) संख्याने।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ गण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ____ अकुणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ गण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ष्वहि, महि।। ३ गण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ कुणयाच-क्रे, नाते, क्रिरे। कृषे, क्राथे, कृढवे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy