SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ कथयिता, कथिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कथयिष् ( कथिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकथयिष्, अकथिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८२ श्रथण् (श्रथ दौर्बल्ये || १ श्रथ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्रध्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्रथ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रथ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्रथि (अश्रथयि) - षाताम्, षत । ष्ठा:, षाथाम्, इवम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अश्रथि -'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्रथयान - क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। श्रथयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। श्रथयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्रथयिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। श्रथिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रथयिता, श्रथिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रथयिष् (श्रथिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रथयिष्, अश्रधिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८३ छेदण् (छेद्) द्वधीकरणे ॥। १ छेद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छेद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Jain Education International ३ छेद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अछेद-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अछेदि (अछेदयि ) - षाताम्, षत । B1:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अछेदि - ", षाताम् षन, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। 485 ६ छेदयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे।। छेदयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। छेदयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे || ७ छेदयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। छेदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ छेदयिता, छेदिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ छेदयिष्, (छेदिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १ २ ३ १० अछेदयिष्, अछेदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८४ गदण् (गद् ) गर्जे ॥ गद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अगद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगदि (अगदयि ) - षाताम्, षत । ष्ठा:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगदि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only षाथाम्, ६ गदयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ॥ www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy