SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ 486 गदयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। गदयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गदयिषी -ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। गदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गदयिता, गदिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गदयिष्, (गदिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अगदयिष्, अगदिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८५ अन्धण् (अन्घ्) द्रष्ट्युपसंहारे ॥ १ अन्ध-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अन्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अन्ध्ये - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आन्ध्ये-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आधि (आन्धयि)-षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/ढ्द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आन्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ अन्धयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। अन्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। अन्धयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ अन्धयिषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। अन्धिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अन्धयिता, अन्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९ अन्ययिष्, (अन्धिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० आन्धयिष्, आधिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८६ स्तनण् (स्तन्) गर्जे || स्तन्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तन्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अस्तन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्तनि (अस्तनयि ) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तनि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्तनयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। स्तनयाम्बभूवे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे, विमहे ।। स्तनयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। स्तनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। 7 ८ स्तनयिता, स्तनिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे || ९ स्तनयिष् (स्तनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तनयिष्, अस्तनिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १८८७ ध्वनण् (ध्वन्) शब्दे || ध्वन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ध्वन्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy