SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ३ ध्वन्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यावहै, यामहै ।। ४ अध्वन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि || षत । gl:, ५ अध्वनि (अध्वनयि) - षाताम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अध्वनि - ", षाताम् षंत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। षाथाम्, ६ ध्वनयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। ध्वनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। ध्वनयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ ध्वनयिषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ध्वनिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ ध्वनयिता, ध्वनिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ ध्वनयिष् (ध्वनिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वनयिष्, अध्वनिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८८८ स्तेनण् (स्तेन्) चौर्ये ।। १ स्तेन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तेन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तेन् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्तेन्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तेनि ( अस्तेनयि ) - षाताम् , षत । ष्ठा:, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तेनि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ Jain Education International ६ स्तेनयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। स्तेनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्तेनयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तेनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ स्तेनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ स्तेनयिता, स्तेनिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तेनयिष् (स्तेनिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। 487 १ २ ३ क्रे, १० अस्तेनयिष्, अस्तेनिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। य, १८८९ ऊनण् (ऊन्) परिहाणे || ऊन् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊन्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ऊन् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ औन्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ औनि (औनयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। औनि-" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only ६ ऊनयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ ऊनयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ऊनयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ ऊनयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ ऊनिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy