SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 488 धातुरत्नाकर पञ्चम भाग ८ ऊनयिता, ऊनिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ रूप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ ऊनयिष्, (ऊनिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अरूप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० औनयिष्, औनिष् -यत, येताम्, यन्त। यथाः, येथाम्, ५ अरूपि (अरूपयि)-षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १८९० कृपण् (कृप) दौर्बल्ये।। अरूपि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, १ कृप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ष्वहि, महि।। .. २ कृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ६ रूपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कवहे, ३ कृप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृमहे।। यावहै, यामहै।। रूपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अकृप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। रूपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अकृपि (अकृपयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ रूपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अकपि-", षाताम्, षत, ष्ठाः, षाथाम, इढवम/ध्वम, षि, य, वहि, महि।। ष्वहि, महि।। रूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ कृपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।। ८ रूपयिता, रूपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | स्महे ।। विवहे, विमहे ।। ९ रूपयिष्, (रूपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, कृपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | यावहे, यामहे ।। सिमहे ।। १० अरूपयिष्, अरूपिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ कृपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ददम/ध्वम।। यध्वम्। य, यावाह, यामाह।। य, वहि, महि।। १८९२ क्षपण् (क्षप्) प्रेरणे।। कृपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १ क्षप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ क्षप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कपयिता, कृपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ क्षप-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ कृपयिष्, (कृपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अक्षप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अकृपयिष्, अकृपिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अक्षपि (अक्षपयि)-षाताम, षत। ष्ठाः, षाथाम, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १८९१ रूपण (रूप) रूपक्रियायाम्॥ अक्षपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, महि।। १ रूप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | ६ क्षपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, २ रूप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। कृमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy