SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 489 क्षपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ लाभयिता, लाभिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। क्षपयामा- हे, साते, सिरे। सिथे, साथे, सिध्वे। हे, सिवहे, | ९ लाभयिष्, (लाभिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ क्षपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अलाभयिष्, अलाभिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि।। क्षपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८९४ भामण् (भाम्) क्रोधे। महि।। ८ क्षपयिता, क्षपिता -", रौ, रः। से, साथे, ध्वे। हे. स्वहे. १ भाम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ भाम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ क्षपयिष्, (क्षपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ भाम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अक्षपयिष्, अक्षपिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अभाम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १८९३ लाभण् (लाभ) प्रेरणे।। ५ अभामि (अभामयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ लाभ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अभामि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ लाभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ष्वहि, महि।। महि। भामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, ३ लाभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे।। यावहै, यामहै।। भामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अलाभ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। भामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अलाभि (अलाभयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ७ भामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलाभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, य, वहि, महि।। पि, ब्वहि, महि।। भामिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ लाभयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढवे। क्रे, | वहि, महि।। कृवहे, कृमहे ।। | ८ भामयिता, भामिता -", रौ, रः। से, साथे, ध्वे। हे, लाभयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । विर। विष, वाथ, विढ्व/विध्व। वे, स्वहे, स्महे ।। विवहे, विमहे ।। ९ भामयिष्, (भामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, लाभयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहे, यामहे ।। सिवहे, सिमहे ।। | १० अभामयिष्, अभामिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ लाभयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।।। य, वहि, महि।। १८९५ गोमण (गोम्) उपलेपने।। लाभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। | १ गोम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy