SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 461 १८०८ मदिण् (मद्) तृप्तियोगे। अवेदि- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, १ माद-ग्रते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामहे। ष्वहि, महि।। २ माद्ये-त, याताम, रन्। था: याथाम, ध्वमा य. वहि. महि।। ६ वेदयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कदवे। के. कवहे. ३ माद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। वेदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, ४ अमाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। वेदयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अमादि (अमादयि)-पाताम्, षत। ष्ठाः, षाथाम, सिमहे।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ७ वेदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अमादि- षाताम्, षत, प्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। वेदिषो-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ मादयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।। ८ वेदयिता, वेदिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। मादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, विवहे, विमहे ।। ९ वेदयिष्, (वेदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, मादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहे, यामहे ।। सिमहे ।। १० अवेदयिष्, अवेदिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ मादयिषो-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। . १८१० मनिण् (मन्) स्तम्भे।। मादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | | १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। २ मान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मादयिता, मादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। ९ मादयिष्, (मादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ मान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। १० अमादयिष्, अमादिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अमान्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अमानि (अमानयि)-षाताम्, षत। ठाः, षाथाम्, १८०९ विदिण् (विद्) चेतनाख्याननिवासेषु।।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ वेद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अमानि- षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, २ वेद्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ष्वहि, महि।। ३ वेद्-यताम्, येताम्, यन्ताम्, यस्त्र। येथाम्, यध्वम्। यै, ६ मानयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अवेद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मानयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अवेदि (अवेदयि)-षाताम्, षत। ष्ठाः, षाथाम्, मानयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy