SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 462 धातुरत्नाकर पञ्चम भाग ७ मानयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १८१२ भलिण् (भल्) आभण्डने।। य, वहि, महि ।। १ भाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, मानिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे। वहि, महि।। २ भाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ मानयिता, मानिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। भाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ मानयिष्, (मानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अभाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमानयिष्, अमानिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि॥ यध्वम्। ये, यावहि, यामहि ।। ५ अभालि (अभालयि, अभालि)- षाताम, षत। ष्ठाः, १८११ बलिण् (बल्) आभण्डने।। षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ बाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ भालयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, कृमहे ।। २ बाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, भालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे॥ ३ बाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, भालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अबाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ भालयिषी (भालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि ।। दवम्/ध्वम्। य, वहि, महि।। ५ अबालि, अबालयि, अबालि -षाताम्, षत। ष्ठाः, षाथाम्, | ८ भालयिता, भालिता -", रौ, रः। से, साथे, ध्वे। हे, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्वहे, स्महे ।। ६ बालयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कढवे। क्रे, | ९ भालयिष्, (भालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृवहे, कृमहे।। ये, यावहे, यामहे ।। बालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। वे. | १० अभालयिष्, अभालिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। बालयाने माने मिरे मिले मासे मना न १८१३ दिविण् (दिव्) परिकूजने। दिवण वद्रूपाणि।। सिवहे, सिमहे ।। १८१४ वृषिण् (वृष्) शक्तिबन्धे। ७ बालयिषी, वालिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ वर्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वम्/ध्वम्। य, वहि, महि।। २ वर्षो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ बालयिता, बालिता -", रौ, रः। से, साथे, ध्वे। हे, | ३ वर्ष-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ बालयिष्, (बालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ४ अवर्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अबालयिष्, अबालिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अवर्षि (अवर्षयि)- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy