SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) अवर्षि-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्षयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, महे ।। वर्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। वर्षयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वर्षयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। वर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्षयिता, वर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वर्षयिष्, (वर्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्षयिष्, अवर्षिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८१५ कुत्सिण् (कुत्स्) अवक्षेपे । १ कुत्स्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुत्स्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुत्स्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुत्स्-यत, येताम् यन्त । यथा येथाम् यध्वम् । यावहि, यामहि ।। ष्ठा:, ५ अकुत्सि (अकुत्सयि ) - षाताम् , षत । ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकुत्सि-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कुत्सयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कुत्सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कुत्सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। Jain Education International षाथाम्, 463 ७ कुत्सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम्। य, वहि, महि ॥ कुत्सिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ कुत्सयिता, कुत्सिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुत्सयिष्, (कुत्सिय्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुत्सयिष्, अकुत्सिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८१६ लक्षिण् (लक्ष्) आलोचने । लक्षीण् वद्रूपाणि || १८१७ हिष्किण् (हिष्क्) हिंसायाम् ।। १ हिष्क्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हिष्क्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ हिष्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अहिष्क्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अहिष्कि (अहिष्कयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अहिष्कि-षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ हिष्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। हिष्कयाम्बभू - वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। हिष्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ हिष्कयिषी -ष्ट, For Private & Personal Use Only यास्ताम्, रन्। ष्ठा:, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। हिष्किषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ हिष्कयिता, हिष्किता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy