SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 460 धातुरत्नाकर पञ्चम भाग ४ अगार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ वञ्चयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि ।। ५ अगारि (अगारयि, अगारि)- षाताम्, षत। ष्ठाः, षाथाम, | वञ्जिषी-ष्ट, वास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। वहि, महि।। ६ गारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, | ८ वञ्चयिता, वञ्चिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। स्महे। गारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ वञ्चयिष्, (वञ्चिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अवञ्चयिष्, अवञ्चिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गारयिषी (गारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १८०७ कुटिण् (कुट्) प्रतापने।। ढ्वम्/ध्वम्। य, वहि, महि।।। १ कोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ गारयिता, गारिता -", रौ, रः। से, साथ, ध्वे। हे, स्वह, | २ कोट्ये-त. याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, स्महे ।। महि। ९ गारयिष्, (गारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ कोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अगारयिष्, अगारिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अकोट-यत, येताम, यन्त। यथाः, येथाम. यध्वम। ये. यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १८०६ वञ्चिण (व) प्रलम्भने।। ५ अकोटि (अकोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ वञ्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अकोटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, यामहे। ष्वहि, महि।। २ वञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ कोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि। कृवहे, कृमहे ।। ३ वञ्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अवञ्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि ।। सिवहे, सिमहे ।। ५ अवञ्चि (अवञ्चयि)-षाताम्, षत। ष्ठाः, षाथाम्, ७ कोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अवञ्चि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ध्वम्। कोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, प्वहि, महि।। वहि, महि।। ६ वञ्चयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, | ८ कोटयिता, कोटिता -", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे ।। वञ्चयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, ९ कोटयिष्, (कोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे ।। वञ्चयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १० अकोटयिष्, अकोटिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy