SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 437 ७ सूदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० आक्रन्दयिष्, आक्रन्दिए -यत, येताम्, यन्त। यथा:, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। सूदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १७४२ प्वदण (स्वद्) आस्वादने।। महि।। ८ सूदयिता, सुदिता -". रौ, र:। से. साथे, ध्वे। हे. स्वहे. | १ स्वाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।। यामहे। | २ स्वाद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ सूदयिष्, (सुदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ महि। यावहे, यामहे ।। १० असूदयिष्, असूदिष् -यत, येताम्, यन्त। यथाः, येथाम्, ३ स्वाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्वाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७४१ आडः क्रन्दण् (आ क्रन्द्) सातत्ये।। यावहि, यामहि।। १ आक्रन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अस्वादि, अस्वादयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।।। २ आक्रन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अस्वादि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ आक्रन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ स्वादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ आक्रन्द्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि ।। वे, विवहे, विमहे।। ५ आक्रान्दि, आक्रन्दयि- षाताम्, षत। ष्ठाः, षाथाम्, स्वादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। ७ स्वादयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। आक्रन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि, महि।। य, वहि, महि।। ६ आक्रन्दयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, स्वादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे।। आक्रन्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। | ८ स्वादयिता, स्वादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वे, विवहे, विमहे ।। आक्रन्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | | ९ स्वादयिष्, (स्वादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सिवह, सिमहे ।। १० अस्वादयिष, अस्वादिष -यत, येताम्, यन्त। यथाः, ७ आक्रन्दयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, येथाम, यध्वम्। ये, यावहि, यामहि।। ढ्वम्/ध्वम्। य, वहि, महि।। १७४३ आस्वदः सकर्मकात् (आ-स्वद्) णिच् भवति। आक्रन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ष्वद्ण १७४२ वद्रूपाणि।। वहि, महि।। ८ आक्रन्दयिता, आक्रन्दिता -", रौ, रः। से, साथे, ध्वे। हे, १७४४ मुदण् (मुद्) ससर्गे।। स्वहे, स्महे ।। | १ मोद-यते, येते, यन्ते। यसे. येथे. यध्वे। ये, यावहे. यामहे। ९ आक्रन्दयिष, (आक्रन्दिष)-यते. येते. यन्ते। यसे. येथे. ।' यध्वे। ये, यावहे, यामहे ।। | २ मोद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy