SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ कल्पयिता, कल्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ कल्पयिष् (कल्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकल्पयिष्, अकल्पिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १७४७ जभुण ( जम्भू) नाशने ।। १ जम्भू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जम्भ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जम्भ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अजम्भू-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। ५ अजम्भि, अजम्भयि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अजम्भि- " ष्षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जम्भयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ॥ जम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। जम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। 4 ७ जम्भयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जम्भयिता, जम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जम्भयिष्, ( जम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजम्भयिष्, अजम्भिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International 439 १७४८ अमण् (अम्) रोगे ।। १ आम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ आम्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ आम्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ आम्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आमि, आमयि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। आमि- ' -" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ आमयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ आमयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। आमयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ आमयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। आमिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थम्, ध्वम् । य वहि, महि ।। ८ आमयिता, आमिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आमयिष्, (आमिष ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । 11 १० आमयिष्, आमिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७४९ चरण् (चर्) असंशये ।। १ चार्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चार्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चार्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ३ ये, ४ अचार्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy