SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 440 धातुरत्नाकर पञ्चम भाग ५ अचारि (अचारयि, आचारि)- षाताम्, षत। ष्ठाः, षाथाम्, १० अपूरयिष्, अपूरिष् -यत, येताम्, यन्त। यथाः, येथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्पहि।। यध्वम्। ये, यावहि, यामहि।। चारयाञ्च-क्रे, क्राते क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, १७५१ दलण् (दल्) विदारणे॥ कृमहे ।। चारयाम्बभू- वे, वाते, विरे। विषे. वाथे. विढवे/विध्वे। वे | १ दाल-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। विवहे, विमहे ।। २ दाल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, चारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, महि। सिमहे ।। ३ दाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ चारयिषी (चारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहै, यामहै।। ढ्वम्/ध्वम्। य, वहि, महि।। ४ अदाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चारयिता, चारिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अदालि (अदालयि, अदालि)- षाताम्, षत। ष्ठाः, ९ चारयिष्, (चारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। दालयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १० अचारयिष्, अचारिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। दालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे ।। १७५० पूरण (पूर) आप्यायने।। दालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिवहे, सिमहे ।। २ पूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | ७ दालयिषी (दालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि ।। यावहै, यामहै।। | ८ दालयिता, दालिता -", रौ, रः। से, साथे, ध्वे। हे, ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वहे, स्महे ।। यावहि, यामहि।। ५ अपूरि (अपूरयि, अपूरि)- षाताम्, षत। ष्ठाः, षाथाम्, | ९ दालयिष्, (दालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।।। यावहे, यामहे ।। ६ पूरयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कुवे। के, कवहे, / १० अदालयिष्, अदालिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृमहे ।। यध्वम्। ये, यावहि, यामहि।। पूरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, १७५२ दिवण् (दिव्) अर्दने। विवहे, विमहे।। पूरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ देव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सिमहे ।। २ देव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ पूरयिषी (पूरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ देव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ पूरयिता, पूरिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अदेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ पूरयिष्, (पूरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अदेवि (अदेवयि, अदेवि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy