SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 441 ६ देवयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ पाशयिता, पाशिता -'", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।। स्वहे, स्महे।। देवयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ पाशयिष्, (पाशिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे।। । ये, यावहे, यामहे ।। • देवयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अपाशयिष्, अपाशिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।।। ७ देवयिषी (देविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १७५४ पषण (पष्) बन्धने।। वम्/ध्वम्। य, वहि, महि।। | १ पाष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ देवयिता, देविता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ पाष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ९ देवयिष्, (देविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ पाष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। ४ अपाष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अदेवयिम्, अदेविष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अपाधि, अपाषयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५३ पशण (पश) बन्धने।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ पाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। अपाषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ पाश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ष्वहि, ष्महि ।। महि। |६ पाषयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, ३ पाश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। पाषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अपाश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। पाषयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अपाशि, अपाशयि- षाताम्, षत। ष्ठाः, षाथाम, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ पाषविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अपाशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। पाषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पाशयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि।। कृवहे, कृमहे ।। ८ पाषयिता, पाषिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, पाशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे।। ९ पापयिष्, (पाषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, पाशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहे, यामहे ।। सिवहे, सिमहे ।। १० अपाषयिष्, अपाषिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ पाशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। १७५५ पुषण (पुष्) धारणे।। पाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ पोष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। | २ पोष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy